deviiiiii
Devi Stotra

śrī mahākālī stōtram (paraśurāma kr̥tam)

paraśurāma uvāca |namaḥ śaṅkarakāntāyai sārāyai tē namō namaḥ |namō durgatināśinyai māyāyai tē namō namaḥ || 1…

paraśurāma uvāca |
namaḥ śaṅkarakāntāyai sārāyai tē namō namaḥ |
namō durgatināśinyai māyāyai tē namō namaḥ || 1 ||

namō namō jagaddhātryai jagatkartryai namō namaḥ |
namō:’stu tē jaganmātrē kāraṇāyai namō namaḥ || 2 ||

prasīda jagatāṁ mātaḥ sr̥ṣṭisaṁhārakāriṇi |
tvatpādau śaraṇaṁ yāmi pratijñāṁ sārthikāṁ kuru || 3 ||

tvayi mē vimukhāyāṁ ca kō māṁ rakṣitumīśvaraḥ |
tvaṁ prasannā bhava śubhē māṁ bhaktaṁ bhaktavatsalē || 4 ||

yuṣmābhiḥ śivalōkē ca mahyaṁ dattō varaḥ purā |
taṁ varaṁ saphalaṁ kartuṁ tvamarhasi varānanē || 5 ||

rēṇukēyastavaṁ śrutvā prasannā:’bhavadambikā |
mā bhairityēvamuktvā tu tatraivāntaradhīyata || 6 ||

ētad bhr̥gukr̥taṁ stōtraṁ bhaktiyuktaśca yaḥ paṭhēt |
mahābhayātsamuttīrṇaḥ sa bhavēdēva līlayā || 7 ||

sa pūjitaśca trailōkyē tatraiva vijayī bhavēt |
jñāniśrēṣṭhō bhavēccaiva vairipakṣavimardakaḥ || 8 ||

iti śrībrahmavaivartapurāṇē gaṇēśakhaṇḍē ṣaṭtriṁśō:’dhyāyē śrīparaśurāmakr̥ta mahāmāyā stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *