krishnnn
Krishna Stotra

saptaślōkī bhagavadgītā

ōmityēkākṣaraṁ brahma vyāharan māmanusmaran |yaḥ prayāti tyajan dēhaṁ sa yāti paramāṁ gatim || 8-13 || 1

sthā…

ōmityēkākṣaraṁ brahma vyāharan māmanusmaran |
yaḥ prayāti tyajan dēhaṁ sa yāti paramāṁ gatim || 8-13 || 1

sthānē hr̥ṣīkēśa tava prakīrtyā
jagat prahr̥ṣyatyanurajyatē ca |
rakṣāṁsi bhītāni diśō dravanti
sarvē namasyanti ca siddhasaṅghāḥ || 11-36 || 2

sarvataḥ pāṇipādaṁ tat sarvatō:’kṣiśirōmukham |
sarvataḥ śrutimallōkē sarvamāvr̥tya tiṣṭhati || 13-14 || 3

kaviṁ purāṇamanuśāsitāra-
-maṇōraṇīyāṁsamanusmarēdyaḥ |
sarvasya dhātāramacintyarūpa-
-mādityavarṇaṁ tamasaḥ parastāt || 8-9 || 4

ūrdhvamūlamadhaḥśākhamaśvatthaṁ prāhuravyayam |
chandāṁsi yasya parṇāni yastaṁ vēda sa vēdavit || 15-1 || 5

sarvasya cāhaṁ hr̥di saṁniviṣṭō
mattaḥ smr̥tirjñānamapōhanaṁ ca |
vēdaiśca sarvairahamēva vēdyō
vēdāntakr̥dvēdavidēva cāham || 15-15 || 6

manmanā bhava madbhaktō madyājī māṁ namaskuru |
māmēvaiṣyasi satyaṁ tē pratijānē priyō:’si mē || 18-65 || 7

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē saptaślōkī bhagavadgītā |

Leave a Reply

Your email address will not be published. Required fields are marked *