krishnnn
Krishna Stotra

śrī kr̥ṣṇa aṣṭōttaraśatanāma stōtram

śrīkr̥ṣṇaḥ kamalānāthō vāsudēvaḥ sanātanaḥ |vasudēvātmajaḥ puṇyō līlāmānuṣavigrahaḥ || 1 ||

śrīvatsakaustubha…

śrīkr̥ṣṇaḥ kamalānāthō vāsudēvaḥ sanātanaḥ |
vasudēvātmajaḥ puṇyō līlāmānuṣavigrahaḥ || 1 ||

śrīvatsakaustubhadharō yaśōdāvatsalō hariḥ |
caturbhujāttacakrāsigadāśaṅkhādyudāyudhaḥ || 2 ||

dēvakīnandanaḥ śrīśō nandagōpapriyātmajaḥ |
yamunāvēgasaṁhārī balabhadrapriyānujaḥ || 3 ||

pūtanājīvitaharaḥ śakaṭāsurabhañjanaḥ |
nandavrajajanānandī saccidānandavigrahaḥ || 4 ||

navanītaviliptāṅgō navanītanaṭō:’naghaḥ |
navanītanavāhārō mucukundaprasādakaḥ || 5 ||

ṣōḍaśastrīsahasrēśastribhaṅgīmadhurākr̥tiḥ |
śukavāgamr̥tābdhīndurgōvindō yōgināṁ patiḥ || 6 ||

vatsavāṭacarō:’nantō dhēnukāsurabhañjanaḥ |
tr̥ṇīkr̥tatr̥ṇāvartō yamalārjunabhañjanaḥ || 7 ||

uttālatālabhēttā ca tamālaśyāmalākr̥tiḥ |
gōpagōpīśvarō yōgī kōṭisūryasamaprabhaḥ || 8 ||

ilāpatiḥ parañjyōtiryādavēndrō yadūdvahaḥ |
vanamālī pītavāsāḥ pārijātāpahārakaḥ || 9 ||

gōvardhanācalōddhartā gōpālaḥ sarvapālakaḥ |
ajō nirañjanaḥ kāmajanakaḥ kañjalōcanaḥ || 10 ||

madhuhā madhurānāthō dvārakānāyakō balī |
br̥ndāvanāntasañcārī tulasīdāmabhūṣaṇaḥ || 11 ||

syamantakamaṇērhartā naranārāyaṇātmakaḥ |
kubjākr̥ṣṇāmbaradharō māyī paramapūruṣaḥ || 12 ||

muṣṭikāsuracāṇūramallayuddhaviśāradaḥ |
saṁsāravairī kaṁsārirmurārirnarakāntakaḥ || 13 ||

anādibrahmacārī ca kr̥ṣṇāvyasanakarśakaḥ |
śiśupālaśiraśchēttā duryōdhanakulāntakaḥ || 14 ||

vidurā:’krūravaradō viśvarūpapradarśakaḥ |
satyavāksatyasaṅkalpaḥ satyabhāmāratō jayī || 15 ||

subhadrāpūrvajō jiṣṇurbhīṣmamuktipradāyakaḥ |
jagadgururjagannāthō vēṇunādaviśāradaḥ || 16 ||

vr̥ṣabhāsuravidhvaṁsī bāṇāsurakarāntakaḥ |
yudhiṣṭhirapratiṣṭhātā barhibarhāvataṁsakaḥ || 17 ||

pārthasārathiravyaktō gītāmr̥tamahōdadhiḥ |
kālīyaphaṇimāṇikyarañjitaśrīpadāmbujaḥ || 18 ||

dāmōdarō yajñabhōktā dānavēndravināśakaḥ |
nārāyaṇaḥ paraṁ brahma pannagāśanavāhanaḥ || 19 ||

jalakrīḍāsamāsaktagōpīvastrāpahārakaḥ |
puṇyaślōkastīrthapādō vēdavēdyō dayānidhiḥ || 20 ||

sarvatīrthātmakaḥ sarvagraharūpī parātparaḥ |
ityēvaṁ śrīkr̥ṣṇadēvasya nāmnāmaṣṭōttaraṁ śatam || 21 ||

kr̥ṣṇanāmāmr̥taṁ nāma paramānandakārakam |
atyupadravadōṣaghnaṁ paramāyuṣyavardhanam || 22 ||

samastakāmadaṁ sadyaḥ kōṭijanmāghanāśanam |
antē kr̥ṣṇasmaraṇadaṁ bhavatāpabhayāpaham || 23 ||

kr̥ṣṇāya yādavēndrāya jñānamudrāya yōginē |
nāthāya rukmiṇīśāya namō vēdāntavēdinē || 24 ||

imaṁ mantraṁ mahādēvī japannēva divāniśam |
sarvagrahānugrahabhāk sarvapriyatamō bhavēt || 25 ||

putrapautraiḥ parivr̥taḥ sarvasiddhisamr̥ddhimān |
nirviśya bhōgānantē:’pi kr̥ṣṇasāyujyamāpnunāt || 26 ||

iti śrīnāradapāñcarātrē jñānāmr̥tasārē umāmahēśvara saṁvādē dharaṇī śēṣa saṁvādē śrī kr̥ṣṇāṣṭōttaraśatanāma stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *