śrīkr̥ṣṇaḥ kamalānāthō vāsudēvaḥ sanātanaḥ |vasudēvātmajaḥ puṇyō līlāmānuṣavigrahaḥ || 1 ||
śrīvatsakaustubha…
śrīkr̥ṣṇaḥ kamalānāthō vāsudēvaḥ sanātanaḥ |
vasudēvātmajaḥ puṇyō līlāmānuṣavigrahaḥ || 1 ||
śrīvatsakaustubhadharō yaśōdāvatsalō hariḥ |
caturbhujāttacakrāsigadāśaṅkhādyudāyudhaḥ || 2 ||
dēvakīnandanaḥ śrīśō nandagōpapriyātmajaḥ |
yamunāvēgasaṁhārī balabhadrapriyānujaḥ || 3 ||
pūtanājīvitaharaḥ śakaṭāsurabhañjanaḥ |
nandavrajajanānandī saccidānandavigrahaḥ || 4 ||
navanītaviliptāṅgō navanītanaṭō:’naghaḥ |
navanītanavāhārō mucukundaprasādakaḥ || 5 ||
ṣōḍaśastrīsahasrēśastribhaṅgīmadhurākr̥tiḥ |
śukavāgamr̥tābdhīndurgōvindō yōgināṁ patiḥ || 6 ||
vatsavāṭacarō:’nantō dhēnukāsurabhañjanaḥ |
tr̥ṇīkr̥tatr̥ṇāvartō yamalārjunabhañjanaḥ || 7 ||
uttālatālabhēttā ca tamālaśyāmalākr̥tiḥ |
gōpagōpīśvarō yōgī kōṭisūryasamaprabhaḥ || 8 ||
ilāpatiḥ parañjyōtiryādavēndrō yadūdvahaḥ |
vanamālī pītavāsāḥ pārijātāpahārakaḥ || 9 ||
gōvardhanācalōddhartā gōpālaḥ sarvapālakaḥ |
ajō nirañjanaḥ kāmajanakaḥ kañjalōcanaḥ || 10 ||
madhuhā madhurānāthō dvārakānāyakō balī |
br̥ndāvanāntasañcārī tulasīdāmabhūṣaṇaḥ || 11 ||
syamantakamaṇērhartā naranārāyaṇātmakaḥ |
kubjākr̥ṣṇāmbaradharō māyī paramapūruṣaḥ || 12 ||
muṣṭikāsuracāṇūramallayuddhaviśāradaḥ |
saṁsāravairī kaṁsārirmurārirnarakāntakaḥ || 13 ||
anādibrahmacārī ca kr̥ṣṇāvyasanakarśakaḥ |
śiśupālaśiraśchēttā duryōdhanakulāntakaḥ || 14 ||
vidurā:’krūravaradō viśvarūpapradarśakaḥ |
satyavāksatyasaṅkalpaḥ satyabhāmāratō jayī || 15 ||
subhadrāpūrvajō jiṣṇurbhīṣmamuktipradāyakaḥ |
jagadgururjagannāthō vēṇunādaviśāradaḥ || 16 ||
vr̥ṣabhāsuravidhvaṁsī bāṇāsurakarāntakaḥ |
yudhiṣṭhirapratiṣṭhātā barhibarhāvataṁsakaḥ || 17 ||
pārthasārathiravyaktō gītāmr̥tamahōdadhiḥ |
kālīyaphaṇimāṇikyarañjitaśrīpadāmbujaḥ || 18 ||
dāmōdarō yajñabhōktā dānavēndravināśakaḥ |
nārāyaṇaḥ paraṁ brahma pannagāśanavāhanaḥ || 19 ||
jalakrīḍāsamāsaktagōpīvastrāpahārakaḥ |
puṇyaślōkastīrthapādō vēdavēdyō dayānidhiḥ || 20 ||
sarvatīrthātmakaḥ sarvagraharūpī parātparaḥ |
ityēvaṁ śrīkr̥ṣṇadēvasya nāmnāmaṣṭōttaraṁ śatam || 21 ||
kr̥ṣṇanāmāmr̥taṁ nāma paramānandakārakam |
atyupadravadōṣaghnaṁ paramāyuṣyavardhanam || 22 ||
samastakāmadaṁ sadyaḥ kōṭijanmāghanāśanam |
antē kr̥ṣṇasmaraṇadaṁ bhavatāpabhayāpaham || 23 ||
kr̥ṣṇāya yādavēndrāya jñānamudrāya yōginē |
nāthāya rukmiṇīśāya namō vēdāntavēdinē || 24 ||
imaṁ mantraṁ mahādēvī japannēva divāniśam |
sarvagrahānugrahabhāk sarvapriyatamō bhavēt || 25 ||
putrapautraiḥ parivr̥taḥ sarvasiddhisamr̥ddhimān |
nirviśya bhōgānantē:’pi kr̥ṣṇasāyujyamāpnunāt || 26 ||
iti śrīnāradapāñcarātrē jñānāmr̥tasārē umāmahēśvara saṁvādē dharaṇī śēṣa saṁvādē śrī kr̥ṣṇāṣṭōttaraśatanāma stōtram |