krishnnn
Krishna Stotra

śrī kr̥ṣṇa stōtram (rādhā kr̥tam)

gōlōkanātha gōpīśa madīśa prāṇavallabha |hē dīnabandhō dīnēśa sarvēśvara namō:’stu tē || 1 ||

gōpēśa gōsamūhē…

gōlōkanātha gōpīśa madīśa prāṇavallabha |
hē dīnabandhō dīnēśa sarvēśvara namō:’stu tē || 1 ||

gōpēśa gōsamūhēśa yaśōdā:’:’nandavardhana |
nandātmaja sadānanda nityānanda namō:’stu tē || 2 ||

śatamanyōrmanyubhagna brahmadarpavināśaka |
kālīyadamana prāṇanātha kr̥ṣṇa namō:’stu tē || 3 ||

śivānantēśa brahmēśa brāhmaṇēśa parātpara |
brahmasvarūpa brahmajña brahmabīja namō:’stu tē || 4 ||

carācaratarōrbīja guṇātīta guṇātmaka |
guṇabīja guṇādhāra guṇēśvara namō:’stu tē || 5 ||

aṇimādikasiddhīśa siddhēḥ siddhisvarūpaka |
tapastapasviṁstapasāṁ bījarūpa namō:’stu tē || 6 ||

yadanirvacanīyaṁ ca vastu nirvacanīyakam |
tatsvarūpa tayōrbīja sarvabīja namō:’stu tē || 7 ||

ahaṁ sarasvatī lakṣmīrdurgā gaṅgā śrutiprasūḥ |
yasya pādārcanānnityaṁ pūjyāstasmai namō namaḥ || 8 ||

sparśēna yasya bhr̥tyānāṁ dhyānēna ca divāniśam |
pavitrāṇi ca tīrthāni tasmai bhagavatē namaḥ || 9 ||

ityēvamuktvā sā dēvī jalē saṁnyasya vigraham |
manaḥprāṇāṁśca śrīkr̥ṣṇē tasthau sthāṇusamā satī || 10 ||

rādhākr̥taṁ harēḥ stōtraṁ trisandhyaṁ yaḥ paṭhēnnaraḥ |
haribhaktiṁ ca dāsyaṁ ca labhēdrādhāgatiṁ dhruvam || 11 ||

vipattau yaḥ paṭhēdbhaktyā sadyaḥ sampattimāpnuyāt |
cirakālagataṁ dravyaṁ hr̥taṁ naṣṭaṁ ca labhyatē || 12 ||

bandhuvr̥ddhirbhavēttasya prasannaṁ mānasaṁ param |
cintāgrastaḥ paṭhēdbhaktyā parāṁ nirvr̥timāpnuyāt || 13 ||

patibhēdē putrabhēdē mitrabhēdē ca saṅkaṭē |
māsaṁ bhaktyā yadi paṭhēt sadyaḥ sandarśanaṁ labhēt || 14 ||

bhaktyā kumārī stōtraṁ ca śr̥ṇuyādvatsaraṁ yadi |
śrīkr̥ṣṇasadr̥śaṁ kāntaṁ guṇavantaṁ labhēddhruvam || 15 ||

iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē saptaviṁśō:’dhyāyē rādhākr̥taṁ śrī kr̥ṣṇa stōtram ||

Leave a Reply

Your email address will not be published. Required fields are marked *