deviiiiii
Devi Stotra

śrī viśālākṣī stōtram (vyāsa kr̥tam)

vyāsa uvāca |viśālākṣi namastubhyaṁ parabrahmātmikē śivē |tvamēva mātā sarvēṣāṁ brahmādīnāṁ divaukasām || 1 ||…

vyāsa uvāca |
viśālākṣi namastubhyaṁ parabrahmātmikē śivē |
tvamēva mātā sarvēṣāṁ brahmādīnāṁ divaukasām || 1 ||

icchāśaktiḥ kriyāśaktirjñānaśaktistvamēva hi |
r̥jvī kuṇḍalinī sukṣmā yōgasiddhipradāyinī || 2 ||

svāhā svadhā mahāvidyā mēdhā lakṣmīḥ sarasvatī |
satī dākṣāyaṇī vidyā sarvaśaktimayī śivā || 3 ||

aparṇā caikaparṇā ca tathā caikaikapāṭalā |
umā haimavatī cāpi kalyāṇī caiva mātr̥kā || 4 ||

khyātiḥ prajñā mahābhāgā lōkē gaurīti viśrutā |
gaṇāmbikā mahādēvī nandinī jātavēdasī || 5 ||

sāvitrī varadā puṇyā pāvanī lōkaviśrutā |
āyatī niyatī raudrī durgā bhadrā pramāthinī || 6 ||

kālarātrī mahāmāyā rēvatī bhūtanāyikā |
gautamī kauśikī cā:’:’rthā caṇḍī kātyāyanī satī || 7 ||

vr̥ṣadhvajā śūladharā paramā brahmacāriṇī |
mahēndrōpēndramātā ca pārvatī siṁhavāhanā || 8 ||

ēvaṁ stutvā viśālākṣīṁ divyairētaiḥ sunāmabhiḥ |
kr̥takr̥tyō:’bhavadvyāsō vārāṇasyāṁ dvijōttamāḥ || 9 ||

iti śrīsaurapurāṇē aṣṭamō:’dhyāyē vyāsa kr̥taṁ viśālākṣī stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *