śrīmadvallabhasāgarasamuditakundaughajīvadō naraḥ |viśvasamuddhr̥tadīnō jagati śrīviṭhṭhalō jayati || 1 ||
mā…
śrīmadvallabhasāgarasamuditakundaughajīvadō naraḥ |
viśvasamuddhr̥tadīnō jagati śrīviṭhṭhalō jayati || 1 ||
māyāvādaḥ kulanāśanakaraṇē prasiddhadinanāthaḥ |
aparaḥkr̥ṣṇāvatārō jagati śrīviṭhṭhalō jayati || 2 ||
śrīmadgiridharapadayugasēvanapariniṣṭhahr̥tsarōjaśca |
vaṁśasthāpitamahimā jagati śrīviṭhṭhalō jayati || 3 ||
śrīmadgōkulahimarucirucikaralabdhaikasaccakōrapadaḥ |
parilasadadbhutacaritō jagati śrīviṭhṭhalō jayati || 4 ||
śāradacandrasamānaḥśiśirīkr̥tadagdhasakalalōkaḥ |
vidyājitasuravandyō jagati śrīviṭhṭhalō jayati || 5 ||
gōvardhanadharamilanatyāgavidhānē:’tikātaraḥ subhagaḥ |
prakaṭitapuṣṭijabhaktirjagati śrīviṭhṭhalō jayati || 6 ||
yajñavidhāyakacētāḥ sakalapratipakṣasindhuvaḍavāgniḥ |
kuṇḍalaśōbhitagallō jagati śrīviṭhṭhalō jayati || 7 ||
pālitabhaktasamājō vrajabhuvi viśadīkr̥taikanavaratnaḥ |
vāsitagōkulanagarō jagati śrīviṭhṭhalō jayati || 8 ||
nityaṁ stōtravaraṁ tadbhaktiniyuktaḥ paṭhan svakīyāṣṭakam |
paramapadaṁ labhatē sa ca yaḥ kila niṣṭhō:’pi viṭhṭhalasyēdam || 9 ||
iti śrīmaddēvakīnandanātmajaśrīraghunāthajīkr̥taṁ śrī viṭhṭhala stōtram |