dhyānam |śavārūḍhāṁ mahābhīmāṁ ghōradaṁṣṭrāṁ varapradāṁhāsyayuktāṁ triṇētrāñca kapāla kartrikā karām |muktakēś…
dhyānam |
śavārūḍhāṁ mahābhīmāṁ ghōradaṁṣṭrāṁ varapradāṁ
hāsyayuktāṁ triṇētrāñca kapāla kartrikā karām |
muktakēśīṁ lalajjihvāṁ pibantīṁ rudhiraṁ muhuḥ
caturbāhuyutāṁ dēvīṁ varābhayakarāṁ smarēt ||
śavārūḍhāṁ mahābhīmāṁ ghōradaṁṣṭrāṁ hasanmukhīṁ
caturbhujāṁ khaḍgamuṇḍavarābhayakarāṁ śivām |
muṇḍamālādharāṁ dēvīṁ lalajjihvāṁ digambarāṁ
ēvaṁ sañcintayētkālīṁ śmaśanālayavāsinīm ||
atha stōtram |
viśvēśvarīṁ jagaddhātrīṁ sthitisaṁhārakāriṇīm |
nidrāṁ bhagavatīṁ viṣṇōratulāṁ tējasaḥ prabhām || 1 ||
tvaṁ svāhā tvaṁ svadhā tvaṁ hi vaṣaṭkāraḥ svarātmikā |
sudhā tvamakṣarē nityē tridhā mātrātmikā sthitā || 2 ||
ardhamātrāsthitā nityā yānuccāryā viśēṣataḥ |
tvamēva sandhyā sāvitrī tvaṁ dēvī jananī parā || 3 ||
tvayaitaddhāryatē viśvaṁ tvayaitadsr̥jyatē jagat |
tvayaitatpālyatē dēvi tvamatsyantē ca sarvadā || 4 ||
visr̥ṣṭau sr̥ṣṭirūpā tvaṁ sthitirūpā ca pālanē |
tathā saṁhr̥tirūpāntē jagatō:’sya jaganmayē || 5 ||
mahāvidyā mahāmāyā mahāmēdhā mahāsmr̥tiḥ |
mahāmōhā ca bhavatī mahādēvī mahēśvarī || 6 ||
prakr̥tistvaṁ ca sarvasya guṇatrayavibhāvinī |
kālarātrirmahārātrirmōharātriśca dāruṇā || 7 ||
tvaṁ śrīstvamīśvarī tvaṁ hrīstvaṁ buddhirbōdhalakṣaṇā |
lajjā puṣṭistathā tuṣṭistvaṁ śāntiḥ kṣāntirēva ca || 8 ||
khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā || 9 ||
saumyā saumyatarāśēṣā saumyēbhyastvatisundarī |
parāparāṇāṁ paramā tvamēva paramēśvarī || 10 ||
yacca kiñcit kvacidvastu sadasadvākhilātmikē |
tasya sarvasya yā śaktiḥ sā tvaṁ kiṁ stūyasē tadā || 11 ||
yayā tvayā jagatsraṣṭā jagatpātyatti yō jagat |
sō:’pi nidrāvaśaṁ nītaḥ kastvāṁ stōtumihēśvaraḥ || 12 ||
viṣṇuḥ śarīragrahaṇamahamīśāna ēva ca |
kāritāstē yatō:’tastvāṁ kaḥ stōtuṁ śaktimān bhavēt || 13 ||
sā tvamitthaṁ prabhāvaiḥ svairudārairdēvi saṁstutā |
mōhayaitau durādharṣāvasurau madhukaiṭabhau || 14 ||
prabōdhaṁ ca jagatsvāmī nīyatāmacyutō laghu |
bōdhaśca kriyatāmasya hantumētau mahāsurau || 15 ||
iti śrī mahākālī stōtram |

