śrī viṭhṭhala kavacam
sūta uvāca |śirō mē viṭhṭhalaḥ pātu kapōlau mudgarapriyaḥ |nētrayōrviṣṇurūpī ca vaikuṇṭhō ghrāṇamēva…
sūta uvāca |śirō mē viṭhṭhalaḥ pātu kapōlau mudgarapriyaḥ |nētrayōrviṣṇurūpī ca vaikuṇṭhō ghrāṇamēva…
bhīṣma uvāca |viśvāvasurviśvamūrtirviśvēśōviṣvaksēnō viśvakarmā vaśī ca |viśvēśvarō vāsudēvō:’si tasmā–dyōgāt… bhīṣma uvāca |…
asya śrīviṭhṭhalastavarājastōtramahāmantrasya bhagavān vēdavyāsa r̥ṣiḥ atijagatī chandaḥ śrīviṭhṭhalaḥ paramāt… asya śrīviṭhṭhalastavarājastōtramahāmantrasya bhagavān…
śrīśaṁ kamalapatrākṣaṁ dēvakīnandanaṁ harim |sutasamprāptayē kr̥ṣṇaṁ namāmi madhusūdanam || 1 || namāmyahaṁ…
harē kr̥ṣṇa harē kr̥ṣṇakr̥ṣṇa kr̥ṣṇa harē harē |harē rāma harē rāmarāma rāma…
ōṁ viṣṇavē namaḥōṁ lakṣmīpatayē namaḥōṁ kr̥ṣṇāya namaḥōṁ vaikuṇṭhāya namaḥōṁ garuḍadhvajāya namaḥōṁ parabrahma……
ōṁ śrī kr̥ṣṇāya namaḥ |ōṁ kamalānāthāya namaḥ |ōṁ vāsudēvāya namaḥ |ōṁ sanātanāya…
śrī rādhāyai namaḥ |śrī rādhikāyai namaḥ |kr̥ṣṇavallabhāyai namaḥ |kr̥ṣṇasamyuktāyai namaḥ |vr̥ndāvanēśvaryai ……
– pūrvapīṭhikā – śrīmadrukmimahīpālavaṁśarakṣāmaṇiḥ sthiraḥ |rājā hariharaḥ kṣōṇīṁ rakṣatyambudhimēkhalām || … –…
gōlōkanātha gōpīśa madīśa prāṇavallabha |hē dīnabandhō dīnēśa sarvēśvara namō:’stu tē || 1…