śrī dakṣiṇakālikā khaḍgamālā stōtram
asya śrīdakṣiṇakālikā khaḍgamālāmantrasya śrī bhagavān mahākālabhairava r̥ṣiḥ uṣṇik chandaḥ śuddhaḥ kakāra tri……
asya śrīdakṣiṇakālikā khaḍgamālāmantrasya śrī bhagavān mahākālabhairava r̥ṣiḥ uṣṇik chandaḥ śuddhaḥ kakāra tri……
brahmaviṣṇu ūcatuḥ |namāmi tvāṁ viśvakartrīṁ parēśīṁnityāmādyāṁ satyavijñānarūpām |vācātītāṁ nirguṇāṁ cātisūkṣ… brahmaviṣṇu ūcatuḥ…
dhyānam |śavārūḍhāṁ mahābhīmāṁ ghōradaṁṣṭrāṁ varapradāṁhāsyayuktāṁ triṇētrāñca kapāla kartrikā karām |muktakēś… dhyānam |…
śrīnandikēśvara uvāca |bhadrakālīmahaṁ vandē vīrabhadrasatīṁ śivām |sutāmrārcitapādābjaṁ sukhasaubhāgyadāyinīm… śrīnandikēśvara uvāca | bhadrakālīmahaṁ…
śrī śiva uvāca |kathitō:’yaṁ mahāmantraḥ sarvamantrōttamōttamaḥ |yāmāsādya mayā prāptamaiśvaryapadamuttamam ||… śrī śiva…
ōṁ kālyai namaḥ |ōṁ kapālinyai namaḥ |ōṁ kāntāyai namaḥ |ōṁ kāmadāyai namaḥ…
bhairava uvāca |śatanāma pravakṣyāmi kālikāyā varānanē |yasya prapaṭhanādvāgmī sarvatra vijayī bhavēt ||…
dēvyuvāca |tvattaḥ śrutaṁ mayā nātha dēva dēva jagatpatē |dēvyāḥ kāmakalākālyā vidhānaṁ siddhidāyakam…
śrīdēvyuvāca |purā pratiśrutaṁ dēva krīḍāsaktō yadā bhavān |nāmnāṁ śataṁ mahākālyāḥ kathayasva mayi…
ōṁ krīṁ kālyai namaḥ |ōṁ krūṁ karālyai namaḥ |ōṁ kalyāṇyai namaḥ |ōṁ…