vakratuṇḍa gaṇēśa kavacam
mauliṁ mahēśaputrō:’vyādbhālaṁ pātu vināyakaḥ |trinētraḥ pātu mē nētrē śūrpakarṇō:’vatu śrutī || 1…
mauliṁ mahēśaputrō:’vyādbhālaṁ pātu vināyakaḥ |trinētraḥ pātu mē nētrē śūrpakarṇō:’vatu śrutī || 1…
ōṁ ōṁ ōṁkārarūpaṁ himakara ruciraṁ yatsvarūpaṁ turīyaṁtraiguṇyātītalīlaṁ kalayati manasā tējasōdāravr̥ttiḥ |yō… ōṁ…
ōṁ gajānanāya namaḥ |ōṁ gaṇādhyakṣāya namaḥ |ōṁ vighnarājāya namaḥ |ōṁ vināyakāya namaḥ…
prathamō bālavighnēśō dvitīyastaruṇō bhavēt |tr̥tīyō bhaktavighnēśaścaturthō vīravighnapaḥ || 1 || pañcamaḥ ś……
bījāpūragadēkṣukārmukarujā cakrābjapāśōtpala–vrīhyagrasvaviṣāṇaratnakalaśaprōdyatkarāmbhōruhaḥ |dhyēyō vallab… bījāpūragadēkṣukārmukarujā cakrābjapāśōtpala- -vrīhyagrasvaviṣāṇaratnakalaśaprōdyatkarāmbhōruhaḥ | dhyēyō vallabhayā sapadmakarayāśliṣṭōjjvaladbhūṣayā viśvōtpattivipattisaṁsthitikarō…