śrī durgāṣṭōttaraśatanāmāvalī – 1
ōṁ satyai namaḥ |ōṁ sādhvyai namaḥ |ōṁ bhavaprītāyai namaḥ |ōṁ bhavānyai namaḥ…
ōṁ satyai namaḥ |ōṁ sādhvyai namaḥ |ōṁ bhavaprītāyai namaḥ |ōṁ bhavānyai namaḥ…
sarvasya buddhirūpēṇa janasya hr̥di saṁsthitē |svargāpavargadē dēvi nārāyaṇi namō:’stu tē || 1…
śailaputrī –vandē vāñchitalābhāya candrārdhakr̥taśēkharām |vr̥ṣārūḍhāṁ śūladharāṁ śailaputrīṁ yaśasvinīm || 1 … śailaputrī…
ōṁ śrīcāmuṇḍāyai namaḥ |ōṁ māhāmāyāyai namaḥ |ōṁ śrīmatsiṁhāsanēśvaryai namaḥ |ōṁ śrīvidyāvēdyamahimāyai namaḥ……
dhyānam –raktavarṇāṁ mahādēvī lasaccandravibhūṣitāṁpaṭ-ṭavastraparīdhānāṁ svarṇālaṅkārabhūṣitam |varābhayakarā… dhyānam – raktavarṇāṁ mahādēvī lasaccandravibhūṣitāṁ paṭ-ṭavastraparīdhānāṁ…
śrīcāmuṇḍā māhāmāyā śrīmatsiṁhāsanēśvarī |śrīvidyāvēdyamahimā śrīcakrapuravāsinī || 1 || śrīkaṇṭhadayitā gaur… śrīcāmuṇḍā māhāmāyā…
ōṁ sarvē vai dēvā dēvīmupatasthuḥ kāsi tvaṁ mahādēvīti || 1 || sā:’bravīdahaṁ…
oṃ jā̱tave̍dase sunavāma̱ soma̍ marātīya̱to nida̍hāti̱ veda̍: |sa na̍: parṣa̱dati̍ du̱rgāṇi̱ viśvā̍…
(dhanyavādaḥ – śrī pī.ār.rāmacandar mahōdaya) śanaiścara uvāca |bhagavan dēvadēvēśa kr̥payā tvaṁ jagatprabhō…
dhyānam |dēvīṁ ṣōḍaśavarṣīyāṁ ramyāṁ susthirayauvanām |sarvarūpaguṇāḍhyāṁ ca kōmalāṅgīṁ manōharām || 1 ||…